Declension table of ?kleśiṣyat

Deva

MasculineSingularDualPlural
Nominativekleśiṣyan kleśiṣyantau kleśiṣyantaḥ
Vocativekleśiṣyan kleśiṣyantau kleśiṣyantaḥ
Accusativekleśiṣyantam kleśiṣyantau kleśiṣyataḥ
Instrumentalkleśiṣyatā kleśiṣyadbhyām kleśiṣyadbhiḥ
Dativekleśiṣyate kleśiṣyadbhyām kleśiṣyadbhyaḥ
Ablativekleśiṣyataḥ kleśiṣyadbhyām kleśiṣyadbhyaḥ
Genitivekleśiṣyataḥ kleśiṣyatoḥ kleśiṣyatām
Locativekleśiṣyati kleśiṣyatoḥ kleśiṣyatsu

Compound kleśiṣyat -

Adverb -kleśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria