Declension table of kleśiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kleśiṣyantī | kleśiṣyantyau | kleśiṣyantyaḥ |
Vocative | kleśiṣyanti | kleśiṣyantyau | kleśiṣyantyaḥ |
Accusative | kleśiṣyantīm | kleśiṣyantyau | kleśiṣyantīḥ |
Instrumental | kleśiṣyantyā | kleśiṣyantībhyām | kleśiṣyantībhiḥ |
Dative | kleśiṣyantyai | kleśiṣyantībhyām | kleśiṣyantībhyaḥ |
Ablative | kleśiṣyantyāḥ | kleśiṣyantībhyām | kleśiṣyantībhyaḥ |
Genitive | kleśiṣyantyāḥ | kleśiṣyantyoḥ | kleśiṣyantīnām |
Locative | kleśiṣyantyām | kleśiṣyantyoḥ | kleśiṣyantīṣu |