Declension table of ?kleśiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekleśiṣyamāṇam kleśiṣyamāṇe kleśiṣyamāṇāni
Vocativekleśiṣyamāṇa kleśiṣyamāṇe kleśiṣyamāṇāni
Accusativekleśiṣyamāṇam kleśiṣyamāṇe kleśiṣyamāṇāni
Instrumentalkleśiṣyamāṇena kleśiṣyamāṇābhyām kleśiṣyamāṇaiḥ
Dativekleśiṣyamāṇāya kleśiṣyamāṇābhyām kleśiṣyamāṇebhyaḥ
Ablativekleśiṣyamāṇāt kleśiṣyamāṇābhyām kleśiṣyamāṇebhyaḥ
Genitivekleśiṣyamāṇasya kleśiṣyamāṇayoḥ kleśiṣyamāṇānām
Locativekleśiṣyamāṇe kleśiṣyamāṇayoḥ kleśiṣyamāṇeṣu

Compound kleśiṣyamāṇa -

Adverb -kleśiṣyamāṇam -kleśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria