Declension table of ?kleśiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekleśiṣyamāṇaḥ kleśiṣyamāṇau kleśiṣyamāṇāḥ
Vocativekleśiṣyamāṇa kleśiṣyamāṇau kleśiṣyamāṇāḥ
Accusativekleśiṣyamāṇam kleśiṣyamāṇau kleśiṣyamāṇān
Instrumentalkleśiṣyamāṇena kleśiṣyamāṇābhyām kleśiṣyamāṇaiḥ kleśiṣyamāṇebhiḥ
Dativekleśiṣyamāṇāya kleśiṣyamāṇābhyām kleśiṣyamāṇebhyaḥ
Ablativekleśiṣyamāṇāt kleśiṣyamāṇābhyām kleśiṣyamāṇebhyaḥ
Genitivekleśiṣyamāṇasya kleśiṣyamāṇayoḥ kleśiṣyamāṇānām
Locativekleśiṣyamāṇe kleśiṣyamāṇayoḥ kleśiṣyamāṇeṣu

Compound kleśiṣyamāṇa -

Adverb -kleśiṣyamāṇam -kleśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria