Declension table of ?kleśayiṣyat

Deva

MasculineSingularDualPlural
Nominativekleśayiṣyan kleśayiṣyantau kleśayiṣyantaḥ
Vocativekleśayiṣyan kleśayiṣyantau kleśayiṣyantaḥ
Accusativekleśayiṣyantam kleśayiṣyantau kleśayiṣyataḥ
Instrumentalkleśayiṣyatā kleśayiṣyadbhyām kleśayiṣyadbhiḥ
Dativekleśayiṣyate kleśayiṣyadbhyām kleśayiṣyadbhyaḥ
Ablativekleśayiṣyataḥ kleśayiṣyadbhyām kleśayiṣyadbhyaḥ
Genitivekleśayiṣyataḥ kleśayiṣyatoḥ kleśayiṣyatām
Locativekleśayiṣyati kleśayiṣyatoḥ kleśayiṣyatsu

Compound kleśayiṣyat -

Adverb -kleśayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria