Declension table of ?kleśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekleśayiṣyamāṇā kleśayiṣyamāṇe kleśayiṣyamāṇāḥ
Vocativekleśayiṣyamāṇe kleśayiṣyamāṇe kleśayiṣyamāṇāḥ
Accusativekleśayiṣyamāṇām kleśayiṣyamāṇe kleśayiṣyamāṇāḥ
Instrumentalkleśayiṣyamāṇayā kleśayiṣyamāṇābhyām kleśayiṣyamāṇābhiḥ
Dativekleśayiṣyamāṇāyai kleśayiṣyamāṇābhyām kleśayiṣyamāṇābhyaḥ
Ablativekleśayiṣyamāṇāyāḥ kleśayiṣyamāṇābhyām kleśayiṣyamāṇābhyaḥ
Genitivekleśayiṣyamāṇāyāḥ kleśayiṣyamāṇayoḥ kleśayiṣyamāṇānām
Locativekleśayiṣyamāṇāyām kleśayiṣyamāṇayoḥ kleśayiṣyamāṇāsu

Adverb -kleśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria