Declension table of ?kleśayat

Deva

MasculineSingularDualPlural
Nominativekleśayan kleśayantau kleśayantaḥ
Vocativekleśayan kleśayantau kleśayantaḥ
Accusativekleśayantam kleśayantau kleśayataḥ
Instrumentalkleśayatā kleśayadbhyām kleśayadbhiḥ
Dativekleśayate kleśayadbhyām kleśayadbhyaḥ
Ablativekleśayataḥ kleśayadbhyām kleśayadbhyaḥ
Genitivekleśayataḥ kleśayatoḥ kleśayatām
Locativekleśayati kleśayatoḥ kleśayatsu

Compound kleśayat -

Adverb -kleśayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria