Declension table of ?kleśayantī

Deva

FeminineSingularDualPlural
Nominativekleśayantī kleśayantyau kleśayantyaḥ
Vocativekleśayanti kleśayantyau kleśayantyaḥ
Accusativekleśayantīm kleśayantyau kleśayantīḥ
Instrumentalkleśayantyā kleśayantībhyām kleśayantībhiḥ
Dativekleśayantyai kleśayantībhyām kleśayantībhyaḥ
Ablativekleśayantyāḥ kleśayantībhyām kleśayantībhyaḥ
Genitivekleśayantyāḥ kleśayantyoḥ kleśayantīnām
Locativekleśayantyām kleśayantyoḥ kleśayantīṣu

Compound kleśayanti - kleśayantī -

Adverb -kleśayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria