Declension table of ?klekṣyantī

Deva

FeminineSingularDualPlural
Nominativeklekṣyantī klekṣyantyau klekṣyantyaḥ
Vocativeklekṣyanti klekṣyantyau klekṣyantyaḥ
Accusativeklekṣyantīm klekṣyantyau klekṣyantīḥ
Instrumentalklekṣyantyā klekṣyantībhyām klekṣyantībhiḥ
Dativeklekṣyantyai klekṣyantībhyām klekṣyantībhyaḥ
Ablativeklekṣyantyāḥ klekṣyantībhyām klekṣyantībhyaḥ
Genitiveklekṣyantyāḥ klekṣyantyoḥ klekṣyantīnām
Locativeklekṣyantyām klekṣyantyoḥ klekṣyantīṣu

Compound klekṣyanti - klekṣyantī -

Adverb -klekṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria