Declension table of ?kledyamāna

Deva

NeuterSingularDualPlural
Nominativekledyamānam kledyamāne kledyamānāni
Vocativekledyamāna kledyamāne kledyamānāni
Accusativekledyamānam kledyamāne kledyamānāni
Instrumentalkledyamānena kledyamānābhyām kledyamānaiḥ
Dativekledyamānāya kledyamānābhyām kledyamānebhyaḥ
Ablativekledyamānāt kledyamānābhyām kledyamānebhyaḥ
Genitivekledyamānasya kledyamānayoḥ kledyamānānām
Locativekledyamāne kledyamānayoḥ kledyamāneṣu

Compound kledyamāna -

Adverb -kledyamānam -kledyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria