Declension table of ?kledyamāna

Deva

MasculineSingularDualPlural
Nominativekledyamānaḥ kledyamānau kledyamānāḥ
Vocativekledyamāna kledyamānau kledyamānāḥ
Accusativekledyamānam kledyamānau kledyamānān
Instrumentalkledyamānena kledyamānābhyām kledyamānaiḥ kledyamānebhiḥ
Dativekledyamānāya kledyamānābhyām kledyamānebhyaḥ
Ablativekledyamānāt kledyamānābhyām kledyamānebhyaḥ
Genitivekledyamānasya kledyamānayoḥ kledyamānānām
Locativekledyamāne kledyamānayoḥ kledyamāneṣu

Compound kledyamāna -

Adverb -kledyamānam -kledyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria