Declension table of ?kleditavatī

Deva

FeminineSingularDualPlural
Nominativekleditavatī kleditavatyau kleditavatyaḥ
Vocativekleditavati kleditavatyau kleditavatyaḥ
Accusativekleditavatīm kleditavatyau kleditavatīḥ
Instrumentalkleditavatyā kleditavatībhyām kleditavatībhiḥ
Dativekleditavatyai kleditavatībhyām kleditavatībhyaḥ
Ablativekleditavatyāḥ kleditavatībhyām kleditavatībhyaḥ
Genitivekleditavatyāḥ kleditavatyoḥ kleditavatīnām
Locativekleditavatyām kleditavatyoḥ kleditavatīṣu

Compound kleditavati - kleditavatī -

Adverb -kleditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria