Declension table of ?kleditavat

Deva

NeuterSingularDualPlural
Nominativekleditavat kleditavantī kleditavatī kleditavanti
Vocativekleditavat kleditavantī kleditavatī kleditavanti
Accusativekleditavat kleditavantī kleditavatī kleditavanti
Instrumentalkleditavatā kleditavadbhyām kleditavadbhiḥ
Dativekleditavate kleditavadbhyām kleditavadbhyaḥ
Ablativekleditavataḥ kleditavadbhyām kleditavadbhyaḥ
Genitivekleditavataḥ kleditavatoḥ kleditavatām
Locativekleditavati kleditavatoḥ kleditavatsu

Adverb -kleditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria