सुबन्तावली ?क्लेदयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्लेदयितव्यः क्लेदयितव्यौ क्लेदयितव्याः
सम्बोधनम्क्लेदयितव्य क्लेदयितव्यौ क्लेदयितव्याः
द्वितीयाक्लेदयितव्यम् क्लेदयितव्यौ क्लेदयितव्यान्
तृतीयाक्लेदयितव्येन क्लेदयितव्याभ्याम् क्लेदयितव्यैः क्लेदयितव्येभिः
चतुर्थीक्लेदयितव्याय क्लेदयितव्याभ्याम् क्लेदयितव्येभ्यः
पञ्चमीक्लेदयितव्यात् क्लेदयितव्याभ्याम् क्लेदयितव्येभ्यः
षष्ठीक्लेदयितव्यस्य क्लेदयितव्ययोः क्लेदयितव्यानाम्
सप्तमीक्लेदयितव्ये क्लेदयितव्ययोः क्लेदयितव्येषु

समास क्लेदयितव्य

अव्यय ॰क्लेदयितव्यम् ॰क्लेदयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria