सुबन्तावली ?क्लेदयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्लेदयिष्यन्ती क्लेदयिष्यन्त्यौ क्लेदयिष्यन्त्यः
सम्बोधनम्क्लेदयिष्यन्ति क्लेदयिष्यन्त्यौ क्लेदयिष्यन्त्यः
द्वितीयाक्लेदयिष्यन्तीम् क्लेदयिष्यन्त्यौ क्लेदयिष्यन्तीः
तृतीयाक्लेदयिष्यन्त्या क्लेदयिष्यन्तीभ्याम् क्लेदयिष्यन्तीभिः
चतुर्थीक्लेदयिष्यन्त्यै क्लेदयिष्यन्तीभ्याम् क्लेदयिष्यन्तीभ्यः
पञ्चमीक्लेदयिष्यन्त्याः क्लेदयिष्यन्तीभ्याम् क्लेदयिष्यन्तीभ्यः
षष्ठीक्लेदयिष्यन्त्याः क्लेदयिष्यन्त्योः क्लेदयिष्यन्तीनाम्
सप्तमीक्लेदयिष्यन्त्याम् क्लेदयिष्यन्त्योः क्लेदयिष्यन्तीषु

समास क्लेदयिष्यन्ति क्लेदयिष्यन्ती

अव्यय ॰क्लेदयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria