सुबन्तावली ?क्लेदयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाक्लेदयिष्यमाणा क्लेदयिष्यमाणे क्लेदयिष्यमाणाः
सम्बोधनम्क्लेदयिष्यमाणे क्लेदयिष्यमाणे क्लेदयिष्यमाणाः
द्वितीयाक्लेदयिष्यमाणाम् क्लेदयिष्यमाणे क्लेदयिष्यमाणाः
तृतीयाक्लेदयिष्यमाणया क्लेदयिष्यमाणाभ्याम् क्लेदयिष्यमाणाभिः
चतुर्थीक्लेदयिष्यमाणायै क्लेदयिष्यमाणाभ्याम् क्लेदयिष्यमाणाभ्यः
पञ्चमीक्लेदयिष्यमाणायाः क्लेदयिष्यमाणाभ्याम् क्लेदयिष्यमाणाभ्यः
षष्ठीक्लेदयिष्यमाणायाः क्लेदयिष्यमाणयोः क्लेदयिष्यमाणानाम्
सप्तमीक्लेदयिष्यमाणायाम् क्लेदयिष्यमाणयोः क्लेदयिष्यमाणासु

अव्यय ॰क्लेदयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria