सुबन्तावली क्लेदन

Roma

पुमान्एकद्विबहु
प्रथमाक्लेदनः क्लेदनौ क्लेदनाः
सम्बोधनम्क्लेदन क्लेदनौ क्लेदनाः
द्वितीयाक्लेदनम् क्लेदनौ क्लेदनान्
तृतीयाक्लेदनेन क्लेदनाभ्याम् क्लेदनैः क्लेदनेभिः
चतुर्थीक्लेदनाय क्लेदनाभ्याम् क्लेदनेभ्यः
पञ्चमीक्लेदनात् क्लेदनाभ्याम् क्लेदनेभ्यः
षष्ठीक्लेदनस्य क्लेदनयोः क्लेदनानाम्
सप्तमीक्लेदने क्लेदनयोः क्लेदनेषु

समास क्लेदन

अव्यय ॰क्लेदनम् ॰क्लेदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria