Declension table of ?klavitavyā

Deva

FeminineSingularDualPlural
Nominativeklavitavyā klavitavye klavitavyāḥ
Vocativeklavitavye klavitavye klavitavyāḥ
Accusativeklavitavyām klavitavye klavitavyāḥ
Instrumentalklavitavyayā klavitavyābhyām klavitavyābhiḥ
Dativeklavitavyāyai klavitavyābhyām klavitavyābhyaḥ
Ablativeklavitavyāyāḥ klavitavyābhyām klavitavyābhyaḥ
Genitiveklavitavyāyāḥ klavitavyayoḥ klavitavyānām
Locativeklavitavyāyām klavitavyayoḥ klavitavyāsu

Adverb -klavitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria