Declension table of ?klavitavya

Deva

NeuterSingularDualPlural
Nominativeklavitavyam klavitavye klavitavyāni
Vocativeklavitavya klavitavye klavitavyāni
Accusativeklavitavyam klavitavye klavitavyāni
Instrumentalklavitavyena klavitavyābhyām klavitavyaiḥ
Dativeklavitavyāya klavitavyābhyām klavitavyebhyaḥ
Ablativeklavitavyāt klavitavyābhyām klavitavyebhyaḥ
Genitiveklavitavyasya klavitavyayoḥ klavitavyānām
Locativeklavitavye klavitavyayoḥ klavitavyeṣu

Compound klavitavya -

Adverb -klavitavyam -klavitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria