Declension table of ?klavitavya

Deva

MasculineSingularDualPlural
Nominativeklavitavyaḥ klavitavyau klavitavyāḥ
Vocativeklavitavya klavitavyau klavitavyāḥ
Accusativeklavitavyam klavitavyau klavitavyān
Instrumentalklavitavyena klavitavyābhyām klavitavyaiḥ klavitavyebhiḥ
Dativeklavitavyāya klavitavyābhyām klavitavyebhyaḥ
Ablativeklavitavyāt klavitavyābhyām klavitavyebhyaḥ
Genitiveklavitavyasya klavitavyayoḥ klavitavyānām
Locativeklavitavye klavitavyayoḥ klavitavyeṣu

Compound klavitavya -

Adverb -klavitavyam -klavitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria