Declension table of ?klavitavatī

Deva

FeminineSingularDualPlural
Nominativeklavitavatī klavitavatyau klavitavatyaḥ
Vocativeklavitavati klavitavatyau klavitavatyaḥ
Accusativeklavitavatīm klavitavatyau klavitavatīḥ
Instrumentalklavitavatyā klavitavatībhyām klavitavatībhiḥ
Dativeklavitavatyai klavitavatībhyām klavitavatībhyaḥ
Ablativeklavitavatyāḥ klavitavatībhyām klavitavatībhyaḥ
Genitiveklavitavatyāḥ klavitavatyoḥ klavitavatīnām
Locativeklavitavatyām klavitavatyoḥ klavitavatīṣu

Compound klavitavati - klavitavatī -

Adverb -klavitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria