Declension table of ?klavitavat

Deva

NeuterSingularDualPlural
Nominativeklavitavat klavitavantī klavitavatī klavitavanti
Vocativeklavitavat klavitavantī klavitavatī klavitavanti
Accusativeklavitavat klavitavantī klavitavatī klavitavanti
Instrumentalklavitavatā klavitavadbhyām klavitavadbhiḥ
Dativeklavitavate klavitavadbhyām klavitavadbhyaḥ
Ablativeklavitavataḥ klavitavadbhyām klavitavadbhyaḥ
Genitiveklavitavataḥ klavitavatoḥ klavitavatām
Locativeklavitavati klavitavatoḥ klavitavatsu

Adverb -klavitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria