Declension table of ?klavitavat

Deva

MasculineSingularDualPlural
Nominativeklavitavān klavitavantau klavitavantaḥ
Vocativeklavitavan klavitavantau klavitavantaḥ
Accusativeklavitavantam klavitavantau klavitavataḥ
Instrumentalklavitavatā klavitavadbhyām klavitavadbhiḥ
Dativeklavitavate klavitavadbhyām klavitavadbhyaḥ
Ablativeklavitavataḥ klavitavadbhyām klavitavadbhyaḥ
Genitiveklavitavataḥ klavitavatoḥ klavitavatām
Locativeklavitavati klavitavatoḥ klavitavatsu

Compound klavitavat -

Adverb -klavitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria