Declension table of klavita

Deva

MasculineSingularDualPlural
Nominativeklavitaḥ klavitau klavitāḥ
Vocativeklavita klavitau klavitāḥ
Accusativeklavitam klavitau klavitān
Instrumentalklavitena klavitābhyām klavitaiḥ klavitebhiḥ
Dativeklavitāya klavitābhyām klavitebhyaḥ
Ablativeklavitāt klavitābhyām klavitebhyaḥ
Genitiveklavitasya klavitayoḥ klavitānām
Locativeklavite klavitayoḥ klaviteṣu

Compound klavita -

Adverb -klavitam -klavitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria