Declension table of ?klaviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeklaviṣyamāṇā klaviṣyamāṇe klaviṣyamāṇāḥ
Vocativeklaviṣyamāṇe klaviṣyamāṇe klaviṣyamāṇāḥ
Accusativeklaviṣyamāṇām klaviṣyamāṇe klaviṣyamāṇāḥ
Instrumentalklaviṣyamāṇayā klaviṣyamāṇābhyām klaviṣyamāṇābhiḥ
Dativeklaviṣyamāṇāyai klaviṣyamāṇābhyām klaviṣyamāṇābhyaḥ
Ablativeklaviṣyamāṇāyāḥ klaviṣyamāṇābhyām klaviṣyamāṇābhyaḥ
Genitiveklaviṣyamāṇāyāḥ klaviṣyamāṇayoḥ klaviṣyamāṇānām
Locativeklaviṣyamāṇāyām klaviṣyamāṇayoḥ klaviṣyamāṇāsu

Adverb -klaviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria