Declension table of ?klavantī

Deva

FeminineSingularDualPlural
Nominativeklavantī klavantyau klavantyaḥ
Vocativeklavanti klavantyau klavantyaḥ
Accusativeklavantīm klavantyau klavantīḥ
Instrumentalklavantyā klavantībhyām klavantībhiḥ
Dativeklavantyai klavantībhyām klavantībhyaḥ
Ablativeklavantyāḥ klavantībhyām klavantībhyaḥ
Genitiveklavantyāḥ klavantyoḥ klavantīnām
Locativeklavantyām klavantyoḥ klavantīṣu

Compound klavanti - klavantī -

Adverb -klavanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria