Declension table of ?klamyamāna

Deva

NeuterSingularDualPlural
Nominativeklamyamānam klamyamāne klamyamānāni
Vocativeklamyamāna klamyamāne klamyamānāni
Accusativeklamyamānam klamyamāne klamyamānāni
Instrumentalklamyamānena klamyamānābhyām klamyamānaiḥ
Dativeklamyamānāya klamyamānābhyām klamyamānebhyaḥ
Ablativeklamyamānāt klamyamānābhyām klamyamānebhyaḥ
Genitiveklamyamānasya klamyamānayoḥ klamyamānānām
Locativeklamyamāne klamyamānayoḥ klamyamāneṣu

Compound klamyamāna -

Adverb -klamyamānam -klamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria