Declension table of ?klamitavyā

Deva

FeminineSingularDualPlural
Nominativeklamitavyā klamitavye klamitavyāḥ
Vocativeklamitavye klamitavye klamitavyāḥ
Accusativeklamitavyām klamitavye klamitavyāḥ
Instrumentalklamitavyayā klamitavyābhyām klamitavyābhiḥ
Dativeklamitavyāyai klamitavyābhyām klamitavyābhyaḥ
Ablativeklamitavyāyāḥ klamitavyābhyām klamitavyābhyaḥ
Genitiveklamitavyāyāḥ klamitavyayoḥ klamitavyānām
Locativeklamitavyāyām klamitavyayoḥ klamitavyāsu

Adverb -klamitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria