Declension table of ?klamitavya

Deva

NeuterSingularDualPlural
Nominativeklamitavyam klamitavye klamitavyāni
Vocativeklamitavya klamitavye klamitavyāni
Accusativeklamitavyam klamitavye klamitavyāni
Instrumentalklamitavyena klamitavyābhyām klamitavyaiḥ
Dativeklamitavyāya klamitavyābhyām klamitavyebhyaḥ
Ablativeklamitavyāt klamitavyābhyām klamitavyebhyaḥ
Genitiveklamitavyasya klamitavyayoḥ klamitavyānām
Locativeklamitavye klamitavyayoḥ klamitavyeṣu

Compound klamitavya -

Adverb -klamitavyam -klamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria