Declension table of ?klamitavya

Deva

MasculineSingularDualPlural
Nominativeklamitavyaḥ klamitavyau klamitavyāḥ
Vocativeklamitavya klamitavyau klamitavyāḥ
Accusativeklamitavyam klamitavyau klamitavyān
Instrumentalklamitavyena klamitavyābhyām klamitavyaiḥ klamitavyebhiḥ
Dativeklamitavyāya klamitavyābhyām klamitavyebhyaḥ
Ablativeklamitavyāt klamitavyābhyām klamitavyebhyaḥ
Genitiveklamitavyasya klamitavyayoḥ klamitavyānām
Locativeklamitavye klamitavyayoḥ klamitavyeṣu

Compound klamitavya -

Adverb -klamitavyam -klamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria