Declension table of ?klamiṣyat

Deva

NeuterSingularDualPlural
Nominativeklamiṣyat klamiṣyantī klamiṣyatī klamiṣyanti
Vocativeklamiṣyat klamiṣyantī klamiṣyatī klamiṣyanti
Accusativeklamiṣyat klamiṣyantī klamiṣyatī klamiṣyanti
Instrumentalklamiṣyatā klamiṣyadbhyām klamiṣyadbhiḥ
Dativeklamiṣyate klamiṣyadbhyām klamiṣyadbhyaḥ
Ablativeklamiṣyataḥ klamiṣyadbhyām klamiṣyadbhyaḥ
Genitiveklamiṣyataḥ klamiṣyatoḥ klamiṣyatām
Locativeklamiṣyati klamiṣyatoḥ klamiṣyatsu

Adverb -klamiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria