Declension table of klamiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | klamiṣyat | klamiṣyantī klamiṣyatī | klamiṣyanti |
Vocative | klamiṣyat | klamiṣyantī klamiṣyatī | klamiṣyanti |
Accusative | klamiṣyat | klamiṣyantī klamiṣyatī | klamiṣyanti |
Instrumental | klamiṣyatā | klamiṣyadbhyām | klamiṣyadbhiḥ |
Dative | klamiṣyate | klamiṣyadbhyām | klamiṣyadbhyaḥ |
Ablative | klamiṣyataḥ | klamiṣyadbhyām | klamiṣyadbhyaḥ |
Genitive | klamiṣyataḥ | klamiṣyatoḥ | klamiṣyatām |
Locative | klamiṣyati | klamiṣyatoḥ | klamiṣyatsu |