Declension table of klamiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | klamiṣyan | klamiṣyantau | klamiṣyantaḥ |
Vocative | klamiṣyan | klamiṣyantau | klamiṣyantaḥ |
Accusative | klamiṣyantam | klamiṣyantau | klamiṣyataḥ |
Instrumental | klamiṣyatā | klamiṣyadbhyām | klamiṣyadbhiḥ |
Dative | klamiṣyate | klamiṣyadbhyām | klamiṣyadbhyaḥ |
Ablative | klamiṣyataḥ | klamiṣyadbhyām | klamiṣyadbhyaḥ |
Genitive | klamiṣyataḥ | klamiṣyatoḥ | klamiṣyatām |
Locative | klamiṣyati | klamiṣyatoḥ | klamiṣyatsu |