सुबन्तावली ?क्लमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्लमत् क्लमन्ती क्लमती क्लमन्ति
सम्बोधनम्क्लमत् क्लमन्ती क्लमती क्लमन्ति
द्वितीयाक्लमत् क्लमन्ती क्लमती क्लमन्ति
तृतीयाक्लमता क्लमद्भ्याम् क्लमद्भिः
चतुर्थीक्लमते क्लमद्भ्याम् क्लमद्भ्यः
पञ्चमीक्लमतः क्लमद्भ्याम् क्लमद्भ्यः
षष्ठीक्लमतः क्लमतोः क्लमताम्
सप्तमीक्लमति क्लमतोः क्लमत्सु

अव्यय ॰क्लमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria