Declension table of ?klamanīya

Deva

MasculineSingularDualPlural
Nominativeklamanīyaḥ klamanīyau klamanīyāḥ
Vocativeklamanīya klamanīyau klamanīyāḥ
Accusativeklamanīyam klamanīyau klamanīyān
Instrumentalklamanīyena klamanīyābhyām klamanīyaiḥ klamanīyebhiḥ
Dativeklamanīyāya klamanīyābhyām klamanīyebhyaḥ
Ablativeklamanīyāt klamanīyābhyām klamanīyebhyaḥ
Genitiveklamanīyasya klamanīyayoḥ klamanīyānām
Locativeklamanīye klamanīyayoḥ klamanīyeṣu

Compound klamanīya -

Adverb -klamanīyam -klamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria