Declension table of ?klāvya

Deva

NeuterSingularDualPlural
Nominativeklāvyam klāvye klāvyāni
Vocativeklāvya klāvye klāvyāni
Accusativeklāvyam klāvye klāvyāni
Instrumentalklāvyena klāvyābhyām klāvyaiḥ
Dativeklāvyāya klāvyābhyām klāvyebhyaḥ
Ablativeklāvyāt klāvyābhyām klāvyebhyaḥ
Genitiveklāvyasya klāvyayoḥ klāvyānām
Locativeklāvye klāvyayoḥ klāvyeṣu

Compound klāvya -

Adverb -klāvyam -klāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria