Declension table of ?klāvya

Deva

MasculineSingularDualPlural
Nominativeklāvyaḥ klāvyau klāvyāḥ
Vocativeklāvya klāvyau klāvyāḥ
Accusativeklāvyam klāvyau klāvyān
Instrumentalklāvyena klāvyābhyām klāvyaiḥ klāvyebhiḥ
Dativeklāvyāya klāvyābhyām klāvyebhyaḥ
Ablativeklāvyāt klāvyābhyām klāvyebhyaḥ
Genitiveklāvyasya klāvyayoḥ klāvyānām
Locativeklāvye klāvyayoḥ klāvyeṣu

Compound klāvya -

Adverb -klāvyam -klāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria