सुबन्तावली ?क्लान्तिच्छेद

Roma

पुमान्एकद्विबहु
प्रथमाक्लान्तिच्छेदः क्लान्तिच्छेदौ क्लान्तिच्छेदाः
सम्बोधनम्क्लान्तिच्छेद क्लान्तिच्छेदौ क्लान्तिच्छेदाः
द्वितीयाक्लान्तिच्छेदम् क्लान्तिच्छेदौ क्लान्तिच्छेदान्
तृतीयाक्लान्तिच्छेदेन क्लान्तिच्छेदाभ्याम् क्लान्तिच्छेदैः क्लान्तिच्छेदेभिः
चतुर्थीक्लान्तिच्छेदाय क्लान्तिच्छेदाभ्याम् क्लान्तिच्छेदेभ्यः
पञ्चमीक्लान्तिच्छेदात् क्लान्तिच्छेदाभ्याम् क्लान्तिच्छेदेभ्यः
षष्ठीक्लान्तिच्छेदस्य क्लान्तिच्छेदयोः क्लान्तिच्छेदानाम्
सप्तमीक्लान्तिच्छेदे क्लान्तिच्छेदयोः क्लान्तिच्छेदेषु

समास क्लान्तिच्छेद

अव्यय ॰क्लान्तिच्छेदम् ॰क्लान्तिच्छेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria