Declension table of ?klāntavatī

Deva

FeminineSingularDualPlural
Nominativeklāntavatī klāntavatyau klāntavatyaḥ
Vocativeklāntavati klāntavatyau klāntavatyaḥ
Accusativeklāntavatīm klāntavatyau klāntavatīḥ
Instrumentalklāntavatyā klāntavatībhyām klāntavatībhiḥ
Dativeklāntavatyai klāntavatībhyām klāntavatībhyaḥ
Ablativeklāntavatyāḥ klāntavatībhyām klāntavatībhyaḥ
Genitiveklāntavatyāḥ klāntavatyoḥ klāntavatīnām
Locativeklāntavatyām klāntavatyoḥ klāntavatīṣu

Compound klāntavati - klāntavatī -

Adverb -klāntavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria