Declension table of ?klāntavat

Deva

NeuterSingularDualPlural
Nominativeklāntavat klāntavantī klāntavatī klāntavanti
Vocativeklāntavat klāntavantī klāntavatī klāntavanti
Accusativeklāntavat klāntavantī klāntavatī klāntavanti
Instrumentalklāntavatā klāntavadbhyām klāntavadbhiḥ
Dativeklāntavate klāntavadbhyām klāntavadbhyaḥ
Ablativeklāntavataḥ klāntavadbhyām klāntavadbhyaḥ
Genitiveklāntavataḥ klāntavatoḥ klāntavatām
Locativeklāntavati klāntavatoḥ klāntavatsu

Adverb -klāntavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria