Declension table of klāntavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | klāntavat | klāntavantī klāntavatī | klāntavanti |
Vocative | klāntavat | klāntavantī klāntavatī | klāntavanti |
Accusative | klāntavat | klāntavantī klāntavatī | klāntavanti |
Instrumental | klāntavatā | klāntavadbhyām | klāntavadbhiḥ |
Dative | klāntavate | klāntavadbhyām | klāntavadbhyaḥ |
Ablative | klāntavataḥ | klāntavadbhyām | klāntavadbhyaḥ |
Genitive | klāntavataḥ | klāntavatoḥ | klāntavatām |
Locative | klāntavati | klāntavatoḥ | klāntavatsu |