Declension table of klāntavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | klāntavān | klāntavantau | klāntavantaḥ |
Vocative | klāntavan | klāntavantau | klāntavantaḥ |
Accusative | klāntavantam | klāntavantau | klāntavataḥ |
Instrumental | klāntavatā | klāntavadbhyām | klāntavadbhiḥ |
Dative | klāntavate | klāntavadbhyām | klāntavadbhyaḥ |
Ablative | klāntavataḥ | klāntavadbhyām | klāntavadbhyaḥ |
Genitive | klāntavataḥ | klāntavatoḥ | klāntavatām |
Locative | klāntavati | klāntavatoḥ | klāntavatsu |