Declension table of ?klāntavat

Deva

MasculineSingularDualPlural
Nominativeklāntavān klāntavantau klāntavantaḥ
Vocativeklāntavan klāntavantau klāntavantaḥ
Accusativeklāntavantam klāntavantau klāntavataḥ
Instrumentalklāntavatā klāntavadbhyām klāntavadbhiḥ
Dativeklāntavate klāntavadbhyām klāntavadbhyaḥ
Ablativeklāntavataḥ klāntavadbhyām klāntavadbhyaḥ
Genitiveklāntavataḥ klāntavatoḥ klāntavatām
Locativeklāntavati klāntavatoḥ klāntavatsu

Compound klāntavat -

Adverb -klāntavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria