Declension table of klānta

Deva

NeuterSingularDualPlural
Nominativeklāntam klānte klāntāni
Vocativeklānta klānte klāntāni
Accusativeklāntam klānte klāntāni
Instrumentalklāntena klāntābhyām klāntaiḥ
Dativeklāntāya klāntābhyām klāntebhyaḥ
Ablativeklāntāt klāntābhyām klāntebhyaḥ
Genitiveklāntasya klāntayoḥ klāntānām
Locativeklānte klāntayoḥ klānteṣu

Compound klānta -

Adverb -klāntam -klāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria