Declension table of ?klāmya

Deva

NeuterSingularDualPlural
Nominativeklāmyam klāmye klāmyāni
Vocativeklāmya klāmye klāmyāni
Accusativeklāmyam klāmye klāmyāni
Instrumentalklāmyena klāmyābhyām klāmyaiḥ
Dativeklāmyāya klāmyābhyām klāmyebhyaḥ
Ablativeklāmyāt klāmyābhyām klāmyebhyaḥ
Genitiveklāmyasya klāmyayoḥ klāmyānām
Locativeklāmye klāmyayoḥ klāmyeṣu

Compound klāmya -

Adverb -klāmyam -klāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria