Declension table of klāmitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | klāmitavatī | klāmitavatyau | klāmitavatyaḥ |
Vocative | klāmitavati | klāmitavatyau | klāmitavatyaḥ |
Accusative | klāmitavatīm | klāmitavatyau | klāmitavatīḥ |
Instrumental | klāmitavatyā | klāmitavatībhyām | klāmitavatībhiḥ |
Dative | klāmitavatyai | klāmitavatībhyām | klāmitavatībhyaḥ |
Ablative | klāmitavatyāḥ | klāmitavatībhyām | klāmitavatībhyaḥ |
Genitive | klāmitavatyāḥ | klāmitavatyoḥ | klāmitavatīnām |
Locative | klāmitavatyām | klāmitavatyoḥ | klāmitavatīṣu |