Declension table of klāmitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | klāmitavat | klāmitavantī klāmitavatī | klāmitavanti |
Vocative | klāmitavat | klāmitavantī klāmitavatī | klāmitavanti |
Accusative | klāmitavat | klāmitavantī klāmitavatī | klāmitavanti |
Instrumental | klāmitavatā | klāmitavadbhyām | klāmitavadbhiḥ |
Dative | klāmitavate | klāmitavadbhyām | klāmitavadbhyaḥ |
Ablative | klāmitavataḥ | klāmitavadbhyām | klāmitavadbhyaḥ |
Genitive | klāmitavataḥ | klāmitavatoḥ | klāmitavatām |
Locative | klāmitavati | klāmitavatoḥ | klāmitavatsu |