Declension table of ?klāmitavat

Deva

MasculineSingularDualPlural
Nominativeklāmitavān klāmitavantau klāmitavantaḥ
Vocativeklāmitavan klāmitavantau klāmitavantaḥ
Accusativeklāmitavantam klāmitavantau klāmitavataḥ
Instrumentalklāmitavatā klāmitavadbhyām klāmitavadbhiḥ
Dativeklāmitavate klāmitavadbhyām klāmitavadbhyaḥ
Ablativeklāmitavataḥ klāmitavadbhyām klāmitavadbhyaḥ
Genitiveklāmitavataḥ klāmitavatoḥ klāmitavatām
Locativeklāmitavati klāmitavatoḥ klāmitavatsu

Compound klāmitavat -

Adverb -klāmitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria