Declension table of klāmitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | klāmitavān | klāmitavantau | klāmitavantaḥ |
Vocative | klāmitavan | klāmitavantau | klāmitavantaḥ |
Accusative | klāmitavantam | klāmitavantau | klāmitavataḥ |
Instrumental | klāmitavatā | klāmitavadbhyām | klāmitavadbhiḥ |
Dative | klāmitavate | klāmitavadbhyām | klāmitavadbhyaḥ |
Ablative | klāmitavataḥ | klāmitavadbhyām | klāmitavadbhyaḥ |
Genitive | klāmitavataḥ | klāmitavatoḥ | klāmitavatām |
Locative | klāmitavati | klāmitavatoḥ | klāmitavatsu |