Declension table of klāmitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | klāmitaḥ | klāmitau | klāmitāḥ |
Vocative | klāmita | klāmitau | klāmitāḥ |
Accusative | klāmitam | klāmitau | klāmitān |
Instrumental | klāmitena | klāmitābhyām | klāmitaiḥ |
Dative | klāmitāya | klāmitābhyām | klāmitebhyaḥ |
Ablative | klāmitāt | klāmitābhyām | klāmitebhyaḥ |
Genitive | klāmitasya | klāmitayoḥ | klāmitānām |
Locative | klāmite | klāmitayoḥ | klāmiteṣu |