Declension table of ?klāmita

Deva

MasculineSingularDualPlural
Nominativeklāmitaḥ klāmitau klāmitāḥ
Vocativeklāmita klāmitau klāmitāḥ
Accusativeklāmitam klāmitau klāmitān
Instrumentalklāmitena klāmitābhyām klāmitaiḥ klāmitebhiḥ
Dativeklāmitāya klāmitābhyām klāmitebhyaḥ
Ablativeklāmitāt klāmitābhyām klāmitebhyaḥ
Genitiveklāmitasya klāmitayoḥ klāmitānām
Locativeklāmite klāmitayoḥ klāmiteṣu

Compound klāmita -

Adverb -klāmitam -klāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria